B 245-16 Mahābhārata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 245/16
Title: Mahābhārata
Dimensions: 46 x 12 cm x 67 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1301
Remarks: Śalyaparvan


Reel No. B 245-16 Inventory No. 31335

Title Mahābhārata

Remarks The text covered is part of the Śalyaparva.

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 46.0 x 12.0 cm

Folios 67

Lines per Folio 8–9

Foliation figures in the middle right-hand margin and in the middle left-hand margin is written an abbreviation ga. on the verso. But in fols. 5, 6, 26, 27, 28, 34, 44, 45, 46, 50–52, and 61–64 , filiation is cut down (there might be foliation in the orginal MS but during the microfliming period it might be cut down). After fol. 4, foliation is in extreme lower right-hand margin and figures are very small in size.

Place of Deposit NAK

Accession No. 1/1301

Manuscript Features

The MS contains theTīrthayātrā(upa)parva and Gadā(upa)parva. The text starts from the 29th adhyāya and runs up to the end of 64th adhyāya of the Śalyaparva (Poona edition). These adhyāyas are here numbered from one (prathamo dhyāya).

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||

nārāyaṇaṃ namaskṛtya, naraṃ caiva narottamaṃ |

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet ||     ||

dhṛtarāṣtra uvāca ||

hateṣu sarvvasainyeṣu, pāṇḍuputrai raṇājire |

mama sainyāvaśiṣthāni (!) kim akurvvata saṃjaya ||

kṛtavarmmā kṛpaś caiva, droṇaputraḥ pratāpavān |

duryyodhanaś ca mandātmā, rājā kim akarot tadā ||     ||

saṃjaya uvāca ||

saṃprādravatsu dāreṣu, kṣatriyāṇāṃ mahātmanāṃ |

vidrute śibire śūnye bhayodvignās taryo rathāḥ |

niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanaṃ |

vidrutaṃ śhibiraṃ dṛṣṭvā, sāyāhne rājagṛddhinaḥ || (fol. 1v1–3)

End

mamājñayā dvijaśreṣṭha, droṇaputro bhyaṣicyate ||

saināpatyena (!) bhadran te, mama ced icchasi priyaṃ ||

rājño niyogād yoddhavyaṃ, brāhmaṇena viśeṣataḥ |

varttatā kṣatradharmmeṇa, hy evaṃ vedavido viduḥ ||

rājñas tu vacanaṃ śrutvā, kṛpaḥ śāratva (!) tataḥ || (!)

drauṇi (!) rājño niyogena, saināpatye (!) bhyaṣecayat ||

so bhiṣikto mahārāja, pariyujya (!) nṛpottamaḥ ||

prayayau siṃhanādena, diśaḥ sarvvā vidārayan |

duryodhano pi rājendra, śauṇitaughapariplutaḥ ||

tāṃ niśāṃ pratipede tha, sarvvabhūtabhayāvahāṃ |

apakramya tu te tūrṇṇaṃ, tasmād āyodhanānṛpa (!) |

śokaṃsaṃvignamanasaḥ, (!) cintādhyānaparābhavan ||      || (fol. 67r4–8)

Sub-colophon

iti śrīmahābhārate gadāparvvaṇi prathamo dhyāyaḥ || 1 ||     || (fol. 3v2)

Colophon

iti śrīmahābhārate satasāhasryāṃ (!) saṃhitāyāṃ vaiyāśikyāṃ gadāparvvaṇi samāptaṃ ||     ||     || (fol. 67v8)

Microfilm Details

Reel No. B 245/16

Date of Filming 26-03-1972

Exposures 72

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fosls. 3v–4r, 9v–10r

Catalogued by

Date 09-07-2007

Bibliography